SATTVA PURUSHA ANYATA KHYATIMATRASYA SARVA BHAVA ADHISHTHATRITVAM SARVA JNATRITVAM CHA ||49||

सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च ॥४९॥

sattva-puruṣa-anyatā-khyātimātrasya sarva-bhāvā-adhiṣṭhātṛtvaṁ sarva-jñātṛtvaṁ ca ||49||

Mastery of feelings and omniscience can only be attained through knowledge of the difference between the physical world and the true self. ||49||


sattva = purity; one of the three guṇas; the physical world 
puruṣa = the true self 
anyata = difference; distinction between
khyāti = knowledge; embodiment 
mātra = only; merely 
sarva = all
bhāva = feelings; emotions 
adhiṣṭhāṭṛtvaṁ = mastery; supremacy; omnipotence 
sarva = all
jñātṛṭva = knowledge; wisdom 
ca = and

 

 

Інші варіанти перекладу цієї сутри: 

Знан