TATO MANO JAVITVAM VIKARANA BHAVAH PRADHANA JAYASH CHA ||48||

ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥४८॥

tato mano-javitvaṁ vikaraṇa-bhāvaḥ pradhāna-jayaś-ca ||48||

This results in quickness of mind, liberation from the sense organs, and mastery (jaya) over matter. ||48||


tataḥ = thence
mano = mind; understanding
javitvaṁ = quickness; speed 
vikaraṇa = tool; here: the sense organs 
bhāvaḥ = liberation; independence 
pradhāna = matter; nature; creation 
jaya = mastery
ca = and

 

 

Інші варіанти перекладу цієї сутри: 

Знан