TATAH PRATIBHA SRAVANA VEDANA ADARSHA ASVADA VARTA JAYANTE ||36||

ततः प्रातिभस्रावाणवेदनादर्शास्वादवार्ता जायन्ते ॥३६॥

tataḥ prātibha-srāvāṇa-vedana-ādarśa-āsvāda-vārtā jāyante ||36||

This results in intuitive hearing, feeling, seeing, tasting and smelling. ||36||


tataḥ = thence
prātibha = intuitive; essence 
śrāvaṇa = hearing
vedana = feeling
ādarśa = seeing
āsvāda = tasting 
vārtā = odor; smelling 
jāyante = engenders 

 

Інші варіанти перекладу цієї сутри: 

Знан